Header

Shlokas and songs in praise of Sri Ayyaval


Shlokas भक्ते श्रीधरवेङ्कट मी चरणभक्ति
स्वामी मीरे गतियनि मनसा श्रीधर वेङ्कटेश्वर गुरुमूर्ति पादमुले
विण्टिरा जनुलार मनसु बोयिन श्रीधरवेङ्कटेशं स्मराम्यहम्
श्रीधरवेङ्कटेशम् आश्रयेऽहम्

(Click here to download all shlokas and songs in pdf format)


ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम्
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च ।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यं
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम् ॥१॥

श्रीकण्ठमिव भास्वन्तं शिवनामपरायणम् ।
श्रीधरं वेङ्कटेशार्यं श्रेयसे गुरुमाश्रये ॥२॥

यद्वीक्षाऽखिललोककिल्बिषतमःकाण्डस्य चण्डद्युतिः
सूक्तिर्यस्य विवेक-भक्ति-भगवद्बोध-प्ररोहावनिः ।
ब्रह्मानन्द-सुधाब्धि-मन्थनगिरिः यस्योपदेशक्रमः
तस्मै श्रीधरवेङ्कटेशगुरवे कुर्वे प्रणामायुतम् ॥३॥

क्षुत्प्राणान् स्वदते शिवेति रुदते भिस्सा प्रदत्तेति यः
चण्डालाय निजाग्रहारसुमनोबृन्देन सन्निन्दितः ।
तत्पापक्षतये प्रहिं गमितवान् गङ्गां तरङ्गोत्तराम्
श्रीमच्छ्रीधरवेङ्कटेश्वरसुधीश्रेष्ठाय तस्मै नमः ॥४॥

भक्तो भवानिति निशम्य गृहोपयातैः
सन्त्यज्य तञ्जपुर-राष्ट्र-जनेश-सेवाम् ।
बोधेन्द्रपादशरणो हरिनामनिष्ठः
यो वै बभूव भज तं हृदि वेङ्कटेशम् ॥५॥

शिवनाम-रसास्वाद-परमानन्दतुन्दिलम् ।
शिवभक्ताग्रगण्यं तं श्रीधरार्यं भजाम्यहम् ॥६॥

चण्डालमानीय गृहं क्षुधार्तम् अन्नं ददौ दीनदयानिधिर्यः ।
गङ्गाऽविरासीदपि यस्य कूपे तं श्रीधरार्यं सततं भजामि ॥७॥

TOP



गीतम् १ केदारगौळ, आदि
। प । भक्ते श्रीधरवेङ्कट-गुरुवर्य-रूपमुग-महिचेलगे । भक्ते ।
। अनु । भुक्तिमुक्तुलकु कारणमगु चिन्मूर्तियन्दु निण्डुप्रेमगल शिव । भक्ते ।

फालमन्दु त्रिपुण्ड्रमुनु वेळ्ळनुधरिञ्चु सूत्रमुनु तम
नालुकन् शिवुनि नाम प्रेमलोलमुखोल्लासमै वेलयु शिव । भक्ते ।

हरिहरुल् ओकरूपमैधरन् अवतरिञ्चि तम्मुनम्मु सुजनुलन्
अरयुचुन् पूर्णभक्त्यनुग्रहमिरवगा करुणिञ्चि चल्लजेसिन शिव । भक्ते ।

वेदमे सुरसालमैधरन्वेलयु दाननुण्डिपण्डु जार
शुकादुलुनु ग्रोलुनट्टिकीर्तिसुखात्मकुडौ कृष्णपन्तुजेसिन शिव । भक्ते ।

TOP



गीतम् २ काम्भोजि, त्रिपुट
। प । मी चरणभक्ति मिञ्चबिच्चमडिगिनन् आलोचनजेसे त्रिलोचनुडु । मी ।
। अनु । वाचि बतिमालि पादमुलकु म्रोक्किन ननु
क्रोधबड जूचेनु श्रीगुरुमणिदेवर गतियनि । मी ।

मेमुवारनि कोन्त मेरजेयु नी बुद्धिकि एमन्दुननि इट्ल येन्दुकु नीकु
रामनाममे तारकमनि दलचुचु मिगुल तामसिञ्चक ब्रह्ममे सत्यम्बनुचु एञ्चवलने गानि । मी ।

अन्दरिकि नेनन्तर्यामियैन नलुवकु पोन्दरानट्टि गुरुभक्ति आनन्दमु नी
यन्दु करुणिञ्चेदण्टे तोचलेदिक नीवु एन्दुकु विचारपडेदवु गोविन्दयनि पलुकवलने गानि । मी ।

वञ्चनलेक गोपालकृष्णनाममु कीर्तिञ्चिन विनि तानालिञ्चिन प्रेममिञ्चि
श्रीधर वेङ्कटेश्वर महिमविनु तिञ्चगनु आहरुनि मै पुळकिञ्चिनदि एमो मीके तेलुसुनुगानि । मी।

TOP



गीतम् ३ काम्भोजि, आदि
। प । स्वामी मीरे गतियनि प्रेम दलतुनय्य । स्वामी ।
। अनु । पामरतनुमानि मिम्मु परमप्रयोजनमुगानु मनसुन । स्वामी ।

करुणनु ननु जूचे देवर कन्नुले गतियय्य आ
दरणन् अभयमिच्चे देवर करमुले गतियय्य श्रीगुरु । स्वामी ।

मुदमलरगजेसे देवर वदनमे गतियय्य
ना हृदयमु चल्लगजेयु देवर पदमुले गतियय्य श्रीगुरु । स्वामी ।

विनिहरिकथचोक्के देवर वीनुले गतियय्य
अनयमु हरिकीर्तिञ्चु मी वाक् अमृतमे गतियय्य श्रीगुरु । स्वामी ।

श्रुतिसारमु हरिनाममनि आश्रितुलकु बोधिञ्चि श्री
पतिहृदयमुवासम्बुजेयु भाग्यमुलिप्पिञ्चु श्रीगुरु । स्वामी ।

चल्लनि मा गोपालकृष्णस्वामी करुणग्रम्मि ने
कोल्लग मी पदपङ्कजमुले गुरुतुग नेरनम्मि श्रीगुरु । स्वामी ।

TOP



गीतम् ४ भैरवी, त्रिपुट
। प । मनसा श्रीधरवेङ्कटेश्वरगुरुनि महिमलु दलचुकोम्मि । मनसा ।
। अनु । मुनुनीवु चिरकालमुनु श्रीहरिकीर्तन
जेसिनन्दुकु फलमनुचु इदे परमतारकमनि । मनसा ।

कलिकल्मषमुलेल्लदीरु निन्नु कलगजेसेडु मायनु चालबोरु बहु
सुलभमुग भक्तिमीरु इदि सुखम्बनि मरेवरुनु
तेलियलेरु नीवुकोरि तेलिय । मनसा ।

दिनदिनमुनु नीवे जेरि वारि दिव्यश्रीचरणमुलने कोरि मेटि
धनमु चेय्यब्बिनदारि ईदोरतनमु नीवे
कोळ्ळलाडि सारे येमारियुण्डक । मनसा ।

आपदलणचु दैवम्बु श्रीधरार्यवेङ्कटेश्वर रूपम्बु बूनि
तापहेतुवौ अज्ञानम्बु बोगोट्टि हितवुग
नीयन्दु प्रेमनिवासम्बुगा निरतम्बु जेयु । मनसा ।

श्रीपतियगु मा गोपालकृष्णुनि चिन्तिञ्चगनु
गुरुभक्ति येवेल गलुगु नीपट्ल
दैवानुकूलमै युण्डुनु निजमुग
नम्मु मी संशयमेलनिक नीलोन मेलुकोवे । मनसा ।

TOP



गीतम् ५ शङ्कराभरणम्, झम्प
। प । गुरुमूर्ति पादमुले गुरुतुग ध्यानिञ्चि स्थिरमैन सुखमुबोन्देदनु । गुरु ।
। अनु । हरिहरुलिरुवरुन् ओकरनुचु भक्तियु सेय नररूपमैन श्रीधरवेङ्कटेश्वर श्रीधर । गुरु ।

रामनाममुनन् अनुरागमु बुट्टिञ्चि
प्रेमतो तम भक्तिकेयुनिकि जेसि
येमरकनिट्टि मधुराक्षरमे तारकमनि
महिम देलिपि नन्नु रक्षिञ्चिन श्रीधर । गुरु ।

चिन्तचे बलुगाक जन्दि नेनुन्नरीति
अन्तयुनु तेलिसि गुरुडन्तरङ्गमुन
सन्ततमु नन्नु भगवन्तुनि दलचमनि
अनन्तुनि कल्याणगुणमन्दु नन्नु तेलिञ्चु श्रीधर । गुरु ।

श्रुतिधर्मशास्त्र सम्मतिनि हरिनाममे
गतियनुचु रूढमगु ग्रन्थमुलु जेसिन
अतुलितुडु श्रीवेङ्कटार्युडे नेजेयु
कृतिलोनु गोपालकृष्णुडै तोचिन श्रीधर । गुरु ।

TOP



गीतम् ६ कल्याणी, आदि
। प । विण्टिरा जनुलार श्रीधरवेङ्कटेश्वर श्रीगुरुमहिमलु । विण्टिरा ।
। अनु । मुक्कण्टिदेवुडु मनयन्दु साक्षात्करिञ्चि नररूपमोन्दिन कथलु । विण्टिरा ।

रामनाममु नोडुवुचु नियतमुग नारदादि योगीन्द्रु वलेने
प्रेममिञ्चि भक्ति जेयु पेद्दल प्रियमुजेसि भाषिन्तुरु
भूमिलो मनवण्टि वारलकु बोधिम्पुमु तण्ड्रि यनुचु वेडिन
श्रीमनोहरुनि नामम् उपदेशिन्तुरु ओ धन्युलैन मीरलु । विण्टिरा ।

सावधानमुग विनुडि मा गुरुस्वामि चरितमेल्ल विनिन मी
भावमन्दु तनकुताने पूर्णभक्ति निण्डि मनसु चल्लनौनु
पावनम्बगु नी मनसुनन् अतनि पादमुलोकटि जेर्चुकोनि कुल
दैवताराधनम्बु जेयुडि सन्देहमेन्तैन तोचवलदिक । विण्टिरा ।

भवुनि नाममु भवुनियेडल तत्परुलयन्दु प्रेममुनो नर मा
धवुनि वार्तलन्दु अन्यवार्तल विरक्तुलै यन्दुरु
भावमुननु गोपालकृष्णुनि भजनमुजेयु चुण्डवारल
ब्रोतुरु श्रीधरवेङ्कटेश्वरुलनुचु निपुडु ईवसुधलो । विण्टिरा ।

TOP



गीतम् ७ कल्याणी, रूपक
। प । मनसु बोयिन त्रोव पोनीयनि विडिचिते नेम्मदि येट्ल बुट्टुनैया । मनसु ।
। अनु । घनुलगु श्रीधरवेङ्कटेश्वरश्रीगुरुमूर्तिनि
अनयमु दलचेडु भक्तुलेवरो वारोकरु विना । मनसु ।

पशुवृत्तिनि चेन्दिन दुःखमुले सुखमुलनि दुर्
र्दशचेतनु भोगिञ्चन मनसु ई
दशनैननु शिवशिवशिवायनि गुरुमूर्तिनि
पशुपतिनि सभापतिनि भजिञ्चनि नरपशुवले ना । मनसु ।

एन्नेन्निविधमुल विषयसुख परम्परलनु गनि
अन्नन्नियु तोचलेकने मनसु मरिमरि
कन्नुलगनि अलमेकल कैवडि भोगिञ्चि कडकु
इन्नियु क्षणभङ्गुरमनि एञ्चक नरपशुवले ना । मनसु ।

ज्ञानाज्ञानम्बुनन् उत्तमजन्ममुगल शिवरसिकुललो
ज्ञानरसमु वेतकु वारोकरु विना मरि
गानमु अन्तटि रसिकुल कद्दनि दोरिकियु वलदनि
श्वानरतिसुखमुगनि आसैन नरपशुवले ना । मनसु ।

अनयमु गोपालकृष्णुनि भजनमु जेयुट कण्टे
श्रीगुरुनामस्मरणमे क्षिप्रफलम्बनि
मनसुनि भजिञ्चिन नेम्मदि बुट्टनु आयुर्वृद्धियुसम्पदु कद्दनि
तेलिसियु तेलियनि नरपशुवले ना । मनसु ।

TOP



गीतम् ८ शङ्कराभरणम्, मिश्रचापु
। प । श्रीधरवेङ्कटेशं स्मराम्यहम् । श्री ।
। अनु । साधुजनहितोपदेशकं सद्देशिकम् । श्री ।

वरभस्माङ्कितगात्रं हरनामजपसूत्रम्
हरविनिहितनेत्रं हरकृपारसपात्रम् । श्री ।
कलितनामसिद्धान्तं दलितदुरितध्वान्तम्
ज्वलदादित्यवद्भान्तं फलितविज्ञानस्वान्तम् । श्री ।
शिवचिन्तनविलोलं शिवकथोदधिखेलम्
शिवरामाश्रमिपालं शिवकैवल्यानुकूलम् । श्री ।

TOP



गीतम् ९ शङ्कराभरणम्, मिश्रचापु
। प । श्रीधरवेङ्कटेशम् आश्रयेऽहम् । श्री ।
श्रीकण्ठनामामृतरसिकं श्रितजनमण्डलसुमुखम् । श्री ।
भक्ति-ज्ञान-वैराग्यपूर्णं भवमेव भुवि समवतीर्णम् । श्री ।
भागवतधर्मप्रचारकं भक्तिप्रेमिकोद्धारकम् । श्री ।


Read Sri Ayyaval's life history
Anecdotes from Sri Ayyaval's life
Home | Life History | Works of Ayyaval | Events | Gallery | Contact Us |